प्रभावलयम् (Aura)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
विद्युल्लताकपिलतुङ्गजटाकलापम् उद्यत्प्रभावलयिनं परशुं दधानम् । क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९॥ कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः। २०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday ..read more
Visit website
गुणप्रकर्षः (Great merit)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः । निरर्थमस्त्रं च मया हि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥ कर्णभारम् ८॥ गुणप्रकर्षः प्रतीक्ष्येण पूज्येन गुणेन प्रकृष्टः उत्कृष्टः। प्रकर्षः पुं, (प्र + कृष् + भावे घञ् ) उत्कर्षः। २०२४-०१-२८ रविवासरः (२०२४-०१-२८ Sunday ..read more
Visit website
राधेयः (Karna)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः । युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ कर्णभारम् ७॥ राधेयः राधायाः अपत्यम्। राधेयः वसुषेणः अर्कनन्दनः घटोत्कचान्तकः चाम्पेशः सूतपुत्त्रकः चाम्पाधिपः अड्गराट् राधासुतः अर्क-तनयः अङ्गाधिपः २०२४-०१-२७ शनिवासरः (२०२४-०१-२७ Saturday ..read more
Visit website
विद्याधरसूरजप्रसादः (Sir V. S. Naipaul)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
विद्याधरसूरजप्रसादस्य नोबेलपुरस्कारोऽनेन वाक्येनैव सफलीभवति। At the height of the Ram Janmabhoomi movement, V S Naipaul saw it as “a new, historical awakening” of “Indians becoming alive to their history” and “beginning to understand that there has been a great vandalising of India”. Sir V. S. Naipaul receiving his Nobel Prize from His Majesty King Carl XVI Gustaf of Sweden at the Stockholm Concert Hall, 10 December 2001. Copyright © The Nobel Foundation 2001 Photo: Hans Mehlin २०२४-०१-१४ रविवासरः (२०२४-०१-१४ Sunday ..read more
Visit website
यानस्थानम् (Car park)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
यस्मिन् स्थाने भाचित्रे अस्माकं यानं दृश्यते तस्मात् नास्ति अखिले विश्वे किमपि वरं यानस्थानम्। तथापि – मार्गन्नहं वाक्यमिदमुवाच मम द्वितीया। त्यक्त्वोतिष्ठासनमहमैव जानामि स्थापनम्॥ The best car park २०२४-०१-०७ रविवासरः (2024-01-07 Sunday ..read more
Visit website
द्रष्टव्यो यदि स भवेद् (If I may see him)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
2M ago
मा तावन्मम शरमार्गलक्षभूताः किं प्राप्ताः क्षितिपतयः सजीवशेषाः । कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ कर्णभारम् ५॥ महुलिकरमहाभागयाः व्याख्यानं द्रष्टव्यम्। २०२४-०१-०४ गुरुवासरः (2024-01-04 Thursday ..read more
Visit website
निगसंयोजकानि (Plug adapters)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
3M ago
केनापि अद्य मम द्वितीयया निगसंयोजकानि प्राप्तानि। तैः सह यानि संयोजकानि अस्माकमस्ति तानि सर्वाणि अस्मिन् चित्रे सन्ति। इदं चित्रमस्ति मम स्मृतिलक्षणम्। २०२४-०१-०१ सोमवासरः (2024-01-01 Monday ..read more
Visit website
प्रत्यगात्मा (Inner self)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
3M ago
यत् प्राचि नास्ति बहिर् नास्ति किन्तु प्रतीचि अस्ति अन्तः अस्ति इति प्रत्यगात्मा। प्रत्यगात्मन् {@प्रत्यगात्मन्@}¦ प्रतीचो जीवस्यात्मा स्वरूपम् प्राञ्च् अञ्च् (अञ्चु-गतिपूजनयोः)। ‘प्राणो नाम प्राग्गमनवान् नासाग्रवर्ती’ (वे० सा० ३८)। प्राञ्चति अग्रे गच्छतीति प्राक्। प्रत्यञ्च् अञ्च् (अञ्चु गतिपूजनयोः)। ‘प्रत्यङ् नः सुमना भव’ (अथर्व० ३।२०।२, ऋ० १०।१४१।१)। अस्मान्प्रत्यञ्चन्, अस्मदभिमुखं गच्छन्। ‘जहि प्रतीचो अनूचः पराचः’ (अथर्व० ३।१।४)। प्रतीचः प्रतिमुखमागच्छतः। पराचः पराङ्मुखं गच्छतः। ‘ऋतव: सर्वे पराञ्चः सर्वे प्रत्यञ्चः’ (श० ब्रा० १२।८।२।३५)। प्रत्यञ्चः परावृत्ताः, अभिमुखगामिनः। २०२३-१२-३१ रव ..read more
Visit website
इदमस्ति प्रजातन्त्रम् (This is democracy)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
3M ago
यदा राहुलः ह्लादते मोदी भारते प्रजातन्त्रं हन्ति इति तदा जनाः न जानन्ति कथं तदभिगन्तव्यम्। प्रजातन्त्रं किं इति पाकिस्तानदेशेन अवगन्तव्यम्। मन्ये राहुल इच्छति भारतेऽपि ईदृशं प्रजातन्त्रं भवेत्। https://www.dawn.com/news/1801892/rejections-aplenty-for-pti-as-scrutiny-phase-of-nomination-papers-for-elections-ends २०२३-१२-३० शनिवासरः (2023-12-30 Saturday ..read more
Visit website
वृक्षघः निष्कासितः (Pulled out a weed that grew into a tree)
Learn Sanskrit | Learn Sanskrit while blogging
by Himanshu Pota
3M ago
अस्मिन् चित्रे वृक्षयोः मध्ये यत् स्थानम् दृश्यते तत्र एकः वृक्षघः आसीत्। तस्य वृक्षघस्य मूलानि कण्डोले दृश्यते। महता प्रयासेन तानि मूलानि अद्य निष्कासितानि। हर्षः। निष्कासित त्रि, (निस् + कसँ गतौ (भ्वादिः परस्मैपदी सकर्मकः सेट् ज्वलादिः ) + णिच् + क्तः .) बहिष्कृतः . दूरीकृतः A tree which was really a weed pulled out from between these two trees – 27 Dec 2023 २०२३-0१२-27 बुधवासरः (२०२३-0१२-27 Wednesday ..read more
Visit website

Follow Learn Sanskrit | Learn Sanskrit while blogging on FeedSpot

Continue with Google
Continue with Apple
OR